top of page
< Back

श्री नरसिंह कवच  - Shree Narsingh Kavach

नृसिंह कवचम वक्ष्येऽ प्रह्लादनोदितं पुरा ।

सर्वरक्षाकरं पुण्यं सर्वोपद्रवनाशनं ॥


सर्वसंपत्करं चैव स्वर्गमोक्षप्रदायकम ।

ध्यात्वा नृसिंहं देवेशं हेमसिंहासनस्थितं॥


विवृतास्यं त्रिनयनं शरदिंदुसमप्रभं ।

लक्ष्म्यालिंगितवामांगम विभूतिभिरुपाश्रितं ॥


चतुर्भुजं कोमलांगम स्वर्णकुण्डलशोभितं ।

ऊरोजशोभितोरस्कं रत्नकेयूरमुद्रितं ॥


तप्तकांचनसंकाशं पीतनिर्मलवासनं ।

इंद्रादिसुरमौलिस्थस्फुरन्माणिक्यदीप्तिभि: ॥


विराजितपदद्वंद्वं शंखचक्रादिहेतिभि:।

गरुत्मता च विनयात स्तूयमानं मुदान्वितं ॥


स्वहृतकमलसंवासम कृत्वा तु कवचम पठेत

नृसिंहो मे शिर: पातु लोकरक्षात्मसंभव:।

सर्वगोऽपि स्तंभवास: फालं मे रक्षतु ध्वनन ।

नरसिंहो मे दृशौ पातु सोमसूर्याग्निलोचन: ॥


शृती मे पातु नरहरिर्मुनिवर्यस्तुतिप्रिय: ।

नासां मे सिंहनासास्तु मुखं लक्ष्मिमुखप्रिय: ॥


सर्वविद्याधिप: पातु नृसिंहो रसनां मम ।

वक्त्रं पात्विंदुवदन: सदा प्रह्लादवंदित:॥


नृसिंह: पातु मे कण्ठं स्कंधौ भूभरणांतकृत ।

दिव्यास्त्रशोभितभुजो नृसिंह: पातु मे भुजौ ॥


करौ मे देववरदो नृसिंह: पातु सर्वत: ।

हृदयं योगिसाध्यश्च निवासं पातु मे हरि: ॥


मध्यं पातु हिरण्याक्षवक्ष:कुक्षिविदारण: ।

नाभिं मे पातु नृहरि: स्वनाभिब्रह्मसंस्तुत: ॥


ब्रह्माण्डकोटय: कट्यां यस्यासौ पातु मे कटिं ।

गुह्यं मे पातु गुह्यानां मंत्राणां गुह्यरुपधृत ॥


ऊरु मनोभव: पातु जानुनी नररूपधृत ।

जंघे पातु धराभारहर्ता योऽसौ नृकेसरी ॥


सुरराज्यप्रद: पातु पादौ मे नृहरीश्वर: ।

सहस्रशीर्षा पुरुष: पातु मे सर्वशस्तनुं ॥


महोग्र: पूर्वत: पातु महावीराग्रजोऽग्नित:।

महाविष्णुर्दक्षिणे तु महाज्वालस्तु निर्रुतौ ॥


पश्चिमे पातु सर्वेशो दिशि मे सर्वतोमुख: ।

नृसिंह: पातु वायव्यां सौम्यां भूषणविग्रह: ॥


ईशान्यां पातु भद्रो मे सर्वमंगलदायक: ।

संसारभयद: पातु मृत्यूर्मृत्युर्नृकेसरी ॥


इदं नृसिंहकवचं प्रह्लादमुखमंडितं ।

भक्तिमान्य: पठेन्नित्यं सर्वपापै: प्रमुच्यते ॥


पुत्रवान धनवान लोके दीर्घायुर्उपजायते ।

यंयं कामयते कामं तंतं प्रप्नोत्यसंशयं ॥


सर्वत्र जयवाप्नोति सर्वत्र विजयी भवेत ।

भुम्यंतरिक्षदिवानां ग्रहाणां विनिवारणं ॥


वृश्चिकोरगसंभूतविषापहरणं परं ।

ब्रह्मराक्षसयक्षाणां दूरोत्सारणकारणं ॥


भूर्जे वा तालपत्रे वा कवचं लिखितं शुभं ।

करमूले धृतं येन सिद्ध्येयु: कर्मसिद्धय: ॥


देवासुरमनुष्येशु स्वं स्वमेव जयं लभेत ।

एकसंध्यं त्रिसंध्यं वा य: पठेन्नियतो नर: ॥


सर्वमंगलमांगल्यंभुक्तिं मुक्तिं च विंदति ।

द्वात्रिंशतिसहस्राणि पाठाच्छुद्धात्मभिर्नृभि: ।

कवचस्यास्य मंत्रस्य मंत्रसिद्धि: प्रजायते।

आनेन मंत्रराजेन कृत्वा भस्माभिमंत्रणम ॥


तिलकं बिभृयाद्यस्तु तस्य गृहभयं हरेत।

त्रिवारं जपमानस्तु दत्तं वार्यभिमंत्र्य च ॥


प्राशयेद्यं नरं मंत्रं नृसिंहध्यानमाचरेत ।

तस्य रोगा: प्रणश्यंति ये च स्यु: कुक्षिसंभवा: ॥


किमत्र बहुनोक्तेन नृसिंहसदृशो भवेत ।

मनसा चिंतितं यस्तु स तच्चाऽप्नोत्यसंशयं ॥


गर्जंतं गर्जयंतं निजभुजपटलं स्फोटयंतं

हरंतं दीप्यंतं तापयंतं दिवि भुवि दितिजं क्षेपयंतं रसंतं ।

कृंदंतं रोषयंतं दिशिदिशि सततं संभरंतं हरंतं ।

विक्षंतं घूर्णयंतं करनिकरशतैर्दिव्यसिंहं नमामि ॥


॥ इति प्रह्लादप्रोक्तं नरसिंहकवचं संपूर्णंम ॥

bottom of page