top of page
< Back

पार्वती वल्लभा अष्टकम् - Parvati Vallabha Ashtakam

नमो भूथ नाधम नमो देव देवं, नाम कला कालं नमो दिव्य थेजं,

नाम काम असमं, नाम संथ शीलं, भजे पर्वथि वल्लभं नीलकन्दं ।


सदा थीर्थ सिधं, साध भक्था पक्षं, सदा शिव पूज्यं, सदा शूर बस्मं,

सदा ध्यान युक्थं, सदा ज्ञान दल्पं, भजे पर्वथि वल्लभं नीलकन्दं ।


स्मसानं भयनं महा स्थान वासं, सरीरं गजानां सदा चर्म वेष्टं,

पिसचं निसेस समा पशूनां प्रथिष्टं, भजे पर्वथि वल्लभं नीलकन्दं ।


फनि नाग कन्दे, भ्जुअन्गःद अनेकं, गले रुण्ड मलं, महा वीर सूरं,

कादि व्यग्र सर्मं., चिथ बसम लेपं, भजे पर्वथि वल्लभं नीलकन्दं ।


सिराद शुद्ध गङ्गा, श्हिवा वाम भागं, वियद दीर्ग केसम सदा मां त्रिनेथ्रं,

फणी नाग कर्णं सदा बल चन्द्रं, भजे पर्वथि वल्लभं नीलकन्दं ।


करे सूल धरं महा कष्ट नासं, सुरेशं वरेसं महेसं जनेसं,

थाने चारु ईशं, द्वजेसम्, गिरीसं, भजे पर्वथि वल्लभं नीलकन्दं ।


उधसं सुधासम, सुकैलस वासं, दर निर्ध्रं सस्म्सिधि थं ह्यथि देवं,

अज हेम कल्पध्रुम कल्प सेव्यं, भजे पर्वथि वल्लभं नीलकन्दं ।


मुनेनं वरेण्यं, गुणं रूप वर्णं, ड्विज संपदस्थं शिवं वेद सस्थ्रं,

अहो धीन वत्सं कृपालुं शिवं, भजे पर्वथि वल्लभं नीलकन्दं ।


सदा भव नाधम, सदा सेव्य मानं, सदा भक्थि देवं, सदा पूज्यमानं,

मया थीर्थ वासं, सदा सेव्यमेखं, भजे पर्वथि वल्लभं नीलकन्दं ।

bottom of page