top of page
< Back

माँ भुवनेश्वरी कवच - Ma Bhuvneshwari Kavach

देव्युवाच ।

देवेश भुवनेश्वर्या या या विद्याः प्रकाशिताः ।

श्रुताश्चाधिगताः सर्वाः श्रोतुमिच्छामि साम्प्रतम् ॥ १ ॥


त्रैलोक्यमङ्गलं नाम कवचं यत्पुरोदितम् ।

कथयस्व महादेव मम प्रीतिकरं परम् ॥ २ ॥


ईश्वर उवाच ।

शृणु पार्वति वक्ष्यामि सावधानावधारय ।

त्रैलोक्यमङ्गलं नाम कवचं मन्त्रविग्रहम् ॥ ३ ॥


सिद्धविद्यामयं देवि सर्वैश्वर्यप्रदायकम् ।

पठनाद्धारणान्मर्त्यस्त्रैलोक्यैश्वर्यभाग्भवेत् ॥ ४ ॥


[ त्रैलोक्यमङ्गलस्यास्य कवचस्य ऋषिश्शिवः ।

छन्दो विराट् जगद्धात्री देवता भुवनेश्वरी ।

धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्तितः ॥ ]


ह्रीं बीजं मे शिरः पातु भुवनेशी ललाटकम् ।

ऐं पातु दक्षनेत्रं मे ह्रीं पातु वामलोचनम् ॥ १ ॥


श्रीं पातु दक्षकर्णं मे त्रिवर्णाख्या महेश्वरी ।[त्रिवर्णात्मा]

वामकर्णं सदा पातु ऐं घ्राणं पातु मे सदा ॥ २ ॥


ह्रीं पातु वदनं देवि ऐं पातु रसनां मम ।

वाक्पुटं च त्रिवर्णात्मा कण्ठं पातु पराम्बिका ॥ ३ ॥


श्रीं स्कन्धौ पातु नियतं ह्रीं भुजौ पातु सर्वदा ।

क्लीं करौ त्रिपुटा पातु त्रिपुरैश्वर्यदायिनी ॥ ४ ॥ [त्रिपुटेशानि]


ओं पातु हृदयं ह्रीं मे मध्यदेशं सदाऽवतु ।

क्रौं पातु नाभिदेशं मे त्र्यक्षरी भुवनेश्वरी ॥ ५ ॥


सर्वबीजप्रदा पृष्ठं पातु सर्ववशङ्करी ।

ह्रीं पातु गुह्यदेशं मे नमो भगवती कटिम् ॥ ६ ॥


माहेश्वरी सदा पातु सक्थिनी जानुयुग्मकम् ।

अन्नपूर्णा सदा पातु स्वाहा पातु पदद्वयम् ॥ ७ ॥


सप्तदशाक्षरी पायादन्नपूर्णात्मिका परा ।

तारं माया रमाकामः षोडशार्णा ततः परम् ॥ ८ ॥


शिरःस्था सर्वदा पातु विंशत्यर्णात्मिका परा ।

तारं दुर्गेयुगं रक्षेत् स्वाहेति च दशाक्षरी ॥ ९ ॥


जयदुर्गा घनश्यामा पातु मां सर्वतो मुदा ।

मायाबीजादिका चैषा दशार्णा च परा तथा ॥ १० ॥


उत्तप्तकाञ्चनाभासा जयदुर्गाऽऽननेऽवतु ।

तारं ह्रीं दुं च दुर्गायै नमोऽष्टार्णात्मिका परा ॥ ११ ॥


शङ्खचक्रधनुर्बाणधरा मां दक्षिणेऽवतु ।

महिषामर्दिनी स्वाहा वसुवर्णात्मिका परा ॥ १२ ॥


नैरृत्यां सर्वदा पातु महिषासुरनाशिनी ।

माया पद्मावती स्वाहा सप्तार्णा परिकीर्तिता ॥ १३ ॥


पद्मावती पद्मसंस्था पश्चिमे मां सदाऽवतु ।

पाशाङ्कुशपुटे माये ह्रीं परमेश्वरि स्वाहा ॥ १४ ॥


त्रयोदशार्णा ताराद्या अश्वारुढाऽनलेऽवतु ।

सरस्वती पञ्चशरे नित्यक्लिन्ने मदद्रवे ॥ १५ ॥


स्वाहारव्यक्षरी विद्या मामुत्तरे सदाऽवतु ।

तारं माया तु कवचं खे रक्षेत्सततं वधूः ॥ १६ ॥


ह्रूं क्षं ह्रीं फट् महाविद्या द्वादशार्णाखिलप्रदा ।

त्वरिताष्टाहिभिः पायाच्छिवकोणे सदा च माम् ॥ १७ ॥


ऐं क्लीं सौः सततं बाला मूर्धदेशे ततोऽवतु ।

बिन्द्वन्ता भैरवी बाला भूमौ च मां सदाऽवतु ॥ १८ ॥


इति ते कथितं पुण्यं त्रैलोक्यमङ्गलं परम् ।

सारं सारतरं पुण्यं महाविद्यौघविग्रहम् ॥ १९ ॥


अस्यापि पठनात्सद्यः कुबेरोऽपि धनेश्वरः ।

इन्द्राद्याः सकला देवाः पठनाद्धारणाद्यतः ॥ २० ॥


सर्वसिद्धीश्वराः सन्तः सर्वैश्वर्यमवाप्नुयुः ।

पुष्पाञ्जल्यष्टकं दत्वा मूलेनैव पठेत्सकृत् ॥ २१ ॥


संवत्सरकृतायास्तु पूजायाः फलमाप्नुयात् ।

प्रीतिमन्योऽन्यतः कृत्वा कमला निश्चला गृहे ॥ २२ ॥


वाणी च निवसेद्वक्त्रे सत्यं सत्यं न संशयः ।

यो धारयति पुण्यात्मा त्रैलोक्यमङ्गलाभिधम् ॥ २३ ॥


कवचं परमं पुण्यं सोऽपि पुण्यवतां वरः ।

सर्वैश्वर्ययुतो भूत्वा त्रैलोक्यविजयी भवेत् ॥ २४ ॥


पुरुषो दक्षिणे बाहौ नारी वामभुजे तथा ।

बहुपुत्रवती भूत्वा वन्ध्यापि लभते सुतम् ॥ २५ ॥


ब्रह्मास्त्रादीनि शस्त्राणि नैव कृन्तन्ति तं जनम् ।

एतत्कवचमज्ञात्वा यो जपेद्भुवनेश्वरीम् ।

दारिद्र्यं परमं प्राप्य सोऽचिरान्मृत्युमाप्नुयात् ॥ २६ ॥


इति श्रीरुद्रयामले तन्त्रे देवीश्वर संवादे त्रैलोक्यमङ्गलं नाम भुवनेश्वरीकवचं समाप्तम् ।

bottom of page